||Sundarakanda ||

|| Sarga 53||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English


सुंदरकांड.
अथ त्रिपंचाशस्सर्गः॥

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्॥1||

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता।
अवश्यं तु वधा दन्यः क्रियता मस्यनिग्रहः॥2||

कपीनां किल लांगूलं इष्टं भवति भूषणम्।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु॥3||

ततः पश्यं त्विमं दीनं अंगवैरूप्यकर्शितम्।
समित्र ज्ञातयः सर्वे बान्धवाः ससुहृत् जनाः॥4||

आज्ञापयत् राक्षसेंद्रः पुरं सर्वं स चत्वरम्।
लांगूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्॥5||

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्षिताः।
वेष्टयन्ति स्म लांगूलं जीर्णैः कार्पासजैः पटैः॥6||

संवेष्ट्यमाने लांगूले व्यवर्थत महाकपिः।
शुष्क मिन्दनमासाद्य वनेष्विव हुताशनः॥7||

तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन्।
लांगूलेन प्रदीप्तेन राक्षसां स्ता नपातयत्॥8||

रोषामर्षा परीतात्मा बालसूर्य समाननः।
लांगूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः॥9||

सह स्त्री बालवृद्धाश्च जग्मुः प्रीता निशाचराः।
स भूय संगतैः क्रूरैः राक्षसैः हरिसत्तमः ॥10||

निबद्धः कृतवान् वीरः तत्कालसदृशीं मतिम्।
कामं खलु नमे शक्ता निबद्धास्यापि राक्षसाः॥11|

छित्वापाशान् समुत्पत्य हन्यामहं इमान्पुनः।
यदि भर्तुर्हितार्थाय चरन्तं भर्तृशासनात् ॥12||

बध्नन्येते दुरात्मानो न तु मे निष्कृतिः कृता।
सर्वेषामेव पर्याप्तो राक्षसाना महं युधि॥13||

किंतु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशं।
लंका चारयितव्या वै पुनरेव भवदिति॥14||

रात्रौन हि सुदृष्टा मे दुर्गकर्म विधानतः।
अवश्यमेव द्रष्टव्या मया लंका निशाक्षये॥15||

कामं बद्धस्य मे भूयः पुच्छस्योद्दीपमनेन च।
पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः॥16||

ततः ते संवृताकारं सत्त्ववन्तं महाकपिं।
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुंजरम्॥17||

शंख भेरीनिनादैः तं घोषयन्तः स्वकर्मभिः।
राक्षसाः क्रूरकर्माणः चारयन्ति स्म तां पुरीम्॥18||

अन्वीयमानो रक्षोभि र्ययौ सुखमरिन्दमः।
हनुमांश्चारयामास राक्षसानां महपुरीं॥19||

अथापश्यत् विमानानि विचित्राणि महाकपिः।
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्॥20||

वीधीश्च गृहसंबाधाः कपिः शृंगाटकानि च।
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान्॥21||

गृहाश्च मेघसंकाशान् ददर्श पवनात्मजः।
चत्वरेषु चतुष्केषु राजमार्गे तथैव च॥22||

घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः।
स्त्रीबाल वृद्धा निर्जग्मुः तत्र तत्र कुतूहलात्॥23||

तं प्रदीपितलांगूलं हनुमन्तं दिदृक्षवः।
दीप्यमाने ततः तस्य लांगूलाग्रे हनूमतः॥24||

राक्षस्य स्ता विरूपाक्ष्यः शंसुर्देवाव्यास्तदप्रियम्।
यस्त्वया कृत संवादः सीते ताम्रमुखः कपिः॥25||

लांगूलेन प्रदीप्तेन स एष परिणीयते।
श्रुत्वा तद्वचनं क्रूरं आत्मापहरणोपमम्॥26||

वैदेही शोक संतप्ता हूताशनमुपागमत्।
मंगळाभिमुखी तस्य सा तदाssसीन्महाकपेः॥
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्॥।27||

यद्यसि पतिशुश्रूषा यद्यस्ति चरितं तपः।
यदि चास्त्येकपत्नीत्वं शीतो भवतु हनूमतः॥28||

यदिकिंचिदनुक्रोशः तस्य मय्यस्ति धीमतः।
यदि वा भाग्यशेषो मे शीतो भवतु हनूमतः॥29||

यदि मां वृत्ति संपन्नां तत्समागम लालसां।
स विजानाति धर्मात्मा शीतो भवतु हनूमतः॥30||

यदि मां तारयेदार्यः सुग्रीवः सत्यसंगरः।
अस्मादुःखाम्बुसंरोधात् शीतो भव हनूमतः॥31||

ततः तीक्ष्‍णार्चि रव्यग्रः प्रदक्षिणशिखोऽनलः।
जज्वाल मृगशाबाक्ष्या श्शंसन्निव शिवं कपेः॥32||

हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः।
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः॥33||

दह्यमाने च लांगूले चिंतयामास वानरः॥34||

प्रदीप्तोऽग्निरयं कस्मान्नमां दहति सर्वतः।
दृश्यते च महाज्वालः करोति न च मे रुजम्॥35||

शिशिरस्येवसंपातो लांगूलाग्रेप्रतिष्टितः।
अथवा तदिदं व्यक्तं यदृष्टं प्लवता मया॥36||

रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ।
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः॥37||

रामार्थं संभ्रमस्तादृक्किमग्निर्नकरिष्यति।
सीतायाश्चानृशं स्येन तेजसा राघवस्य च॥38||

पितुश्च मम सख्येन न मां दहति पावकः।
भूयः स चिंतयामास मुहूर्तं कपिकुंजरः॥39||

उत्पपाताथ वेगेन ननाद च महाकपिः।
पुरद्वारं ततः श्रीमान् शैलशृंगमिवोन्नतम्॥40||

विभक्तरक्षस्संभाध माससादानिलात्मजः।
स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् ॥41||

ह्रस्वतां परमां प्राप्तोबन्दनान्यवशातयत्।
विमुक्ताश्चाभवत् श्रीमान् पुनः पर्वतसन्निभः॥42||

वीक्षमाणाश्च ददृशे परिघं तोरणाश्रितम्।
स तं गृह्य महाबाहुः कालायस परिष्कृतम्॥43||

रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः।
सतान् निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लंकाम्॥
प्रदीप्तलांगूलकृतार्चिमाली प्रकाशताssदित्य इवार्चिमाली॥44||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रिपंचाशस्सर्गः ॥

||ओम् तत् सत्॥
|| Om tat sat ||